Trang chính Từ điển Thiết lập Xem các thư mục
{{ locale | translate }}
Hiện bảng tra từ ngay khi rê chuột đến từ
Dịch các từ Pāḷi bên cột trái

Những ngôn ngữ cần hiển thị
Pāḷi - Anh
Pāḷi - Nhật
Pāḷi - Hoa
Pāḷi - Việt
Pāḷi - Miến

Chọn lại ngôn ngữ ưu tiên
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

14. Cuddasamo paricchedo

Rūpāvacarasamādhibhāvanāniddeso

789.

Bhāvanānayamahaṃ hitānayaṃ,

Mānayañca sugataṃ sukhānayaṃ;

Byākaromi paramaṃ ito paraṃ,

Taṃ suṇātha madhuratthavaṇṇanaṃ.

790.

Uttaraṃ tu manussānaṃ, dhammato ñāṇadassanaṃ;

Pattukāmena kātabbaṃ, ādito sīlasodhanaṃ.

791.

Saṅkassarasamācāre, dussīle sīlavajjite;

Natthi jhānaṃ kuto maggo, tasmā sīlaṃ visodhaye.

792.

Sīlaṃ cārittavārittavasena duvidhaṃ mataṃ;

Taṃ panācchiddamakkhaṇḍamakammāsamaninditaṃ.

793.

Kattabbaṃ atthakāmena, vivekasukhamicchatā;

Sīlañca nāma bhikkhūnaṃ, alaṅkāro anuttaro.

794.

Ratanaṃ saraṇaṃ khemaṃ, tāṇaṃ leṇaṃ parāyaṇaṃ;

Cintāmaṇi paṇīto ca, sīlaṃ yānamanuttaraṃ.

795.

Sītalaṃ salilaṃ sīlaṃ, kilesamaladhovanaṃ;

Guṇānaṃ mūlabhūtañca, dosānaṃ balaghāti ca.

796.

Tidivārohaṇañcetaṃ, sopānaṃ paramuttamaṃ;

Maggo khemo ca nibbānanagarassa pavesane.

797.

Tasmā suparisuddhaṃ taṃ, sīlaṃ duvidhalakkhaṇaṃ;

Kattabbaṃ atthakāmena, piyasīlena bhikkhunā.

798.

Kātabbo pana sīlasmiṃ, parisuddhe ṭhitenidha;

Palibodhassupacchedo, palibodhā dasāhu ca.

799.

‘‘Āvāso ca kulaṃ lābho,

Gaṇo kammañca pañcamaṃ;

Addhānaṃ ñāti ābādho,

Gantho iddhīti te dasā’’ti.

800.

Palibodhassupacchedaṃ, katvā dasavidhassapi;

Upasaṅkamitabbo so, kammaṭṭhānassa dāyako.

801.

Piyo garu bhāvanīyo, vattā ca vacanakkhamo;

Gambhīrañca kathaṃ kattā, no caṭṭhāne niyojako.

802.

Evamādiguṇopetamupagantvā hitesinaṃ;

Kalyāṇamittaṃ kālena, kammaṭṭhānassa dāyakaṃ.

803.

Kammaṭṭhānaṃ gahetabbaṃ, vattaṃ katvā panassa tu;

Tenāpi caritaṃ ñatvā, dātabbaṃ tassa bhikkhuno.

804.

Caritaṃ panidaṃ rāgadosamohavasena ca;

Saddhābuddhivitakkānaṃ, vasena chabbidhaṃ mataṃ.

805.

Vomissakanayā tesaṃ, catusaṭṭhi bhavanti te;

Tehi attho na catthīti, na mayā idha dassitā.

806.

Asubhā ca dasevettha, tathā kāyagatāsati;

Ekādasa ime rāga-caritassānukūlatā.

807.

Catasso appamaññāyo, savaṇṇakasiṇā ime;

Aṭṭheva ca sadā dosa-caritassānukūlatā.

808.

Taṃ mohacaritassettha, vitakkacaritassa ca;

Anukūlanti niddiṭṭhaṃ, ānāpānaṃ panekakaṃ.

809.

Purimānussatichakkaṃ, saddhācaritadehino;

Maraṇūpasamāyuttā, satimāhāranissitā.

810.

Saññā dhātuvavatthānaṃ, buddhippakatijantuno;

Ime pana ca cattāro, anukūlāti dīpitā.

811.

Cattāropi ca āruppā, sesāni kasiṇāni ca;

Anukūlā ime sabba-caritānanti vaṇṇitā.

812.

Idaṃ sabbaṃ panekanta-vipaccanīkabhāvato;

Atisappāyato vutta-miti ñeyyaṃ vibhāvinā.

813.

Kammaṭṭhānāni sabbāni, cattālīsāti niddise;

Kasiṇāni dasa ceva, asubhānussatī dasa.

814.

Catasso appamaññāyo, cattāro ca arūpino;

Catudhātuvavatthānaṃ, saññā cāhāratā iti.

815.

Kammaṭṭhānesu etesu, upacāravahā kati;

Ānāpānasatiṃ kāya-gataṃ hitvā panaṭṭhapi.

816.

Sesānussatiyo saññā, vavatthānanti terasa;

Upacāravahā vuttā, sesā te appanāvahā.

817.

Appanāyāvahesvettha, kasiṇāni dasāpi ca;

Ānāpānasatī ceva, catukkajjhānikā ime.

818.

Asubhāni dasa cettha, tathā kāyagatāsati;

Ekādasa ime dhammā, paṭhamajjhānikā siyuṃ.

819.

Ādibrahmavihārāti , tikajjhānavahā tayo;

Catutthāpi ca āruppā, catutthajjhānikā matā.

820.

Vasenārammaṇaṅgānaṃ, duvidho samatikkamo;

Gocarātikkamārūpe, rūpe jhānaṅgatikkamo.

821.

Daseva kasiṇānettha, vaḍḍhetabbāni honti hi;

Na ca vaḍḍhaniyā sesā, bhavanti asubhādayo.

822.

Daseva kasiṇānettha, asubhāni dasāpi ca;

Ānāpānasatī ceva, tathā kāyagatāsati.

823.

Paṭibhāganimittāni , honti ārammaṇāni hi;

Sesāneva paṭibhāga-nimittārammaṇā siyuṃ.

824.

Asubhāni dasāhāra-saññā kāyagatāsati;

Devesu nappavattanti, dvādasetāni sabbadā.

825.

Tāni dvādasa cetāni, ānāpānasatīpi ca;

Teraseva panetāni, brahmaloke na vijjare.

826.

Ṭhapetvā caturārūpe, natthi kiñci arūpisu;

Manussaloke sabbāni, pavattanti na saṃsayo.

827.

Catutthaṃ kasiṇaṃ hitvā, kasiṇā asubhāni ca;

Diṭṭheneva gahetabbā, ime ekūnavīsati.

828.

Satiyampi ca kāyamhi, diṭṭhena tacapañcakaṃ;

Sesamettha suteneva, gahetabbanti dīpitaṃ.

829.

Ānāpānasatī ettha, phuṭṭhena paridīpitā;

Vāyokasiṇamevettha, diṭṭhaphuṭṭhena gayhati.

830.

Suteneva gahetabbā, sesā aṭṭhārasāpi ca;

Upekkhā appamaññā ca, arūpā ceva pañcime.

831.

Āditova gahetabbā, na hontīti pakāsitā;

Pañcatiṃsāvasesāni, gahetabbāni ādito.

832.

Kammaṭṭhānesu hetesu, ākāsakasiṇaṃ vinā;

Kasiṇā nava honte ca, arūpānaṃ tu paccayā.

833.

Dasāpi kasiṇā honti, abhiññānaṃ tu paccayā;

Tayo brahmavihārāpi, catukkassa bhavanti tu.

834.

Heṭṭhimaṃ heṭṭhimāruppaṃ, uparūparimassa hi;

Tathā catutthamāruppaṃ, nirodhassāti dīpitaṃ.

835.

Sabbāni ca panetāni, cattālīsavidhāni tu;

Vipassanābhavasampatti-sukhānaṃ paccayā siyuṃ.

836.

Kammaṭṭhānaṃ gahetvāna, ācariyassa santike;

Vasantassa kathetabbaṃ, āgatassāgatakkhaṇe.

837.

Uggahetvā panaññatra, gantukāmassa bhikkhuno;

Nātisaṅkhepavitthāraṃ, kathetabbaṃ tu tenapi.

838.

Kammaṭṭhānaṃ gahetvāna, sammaṭṭhānaṃ manobhuno;

Aṭṭhārasahi dosehi, niccaṃ pana vivajjite.

839.

Anurūpe vihārasmiṃ, vihātabbaṃ tu gāmato;

Nātidūre naccāsanne, sive pañcaṅgasaṃyute.

840.

Khuddako palibodhopi, chinditabbo panatthi ce;

Dīghā kesā nakhā lomā, chinditabbā vibhāvinā.

841.

Cīvaraṃ rajitabbaṃ taṃ, kiliṭṭhaṃ tu sace siyā;

Sace patte malaṃ hoti, pacitabbova suṭṭhu so.

842.

Acchinnapalibodhena , pacchā tena ca bhikkhunā;

Pavivitte panokāse, vasantena yathāsukhaṃ.

843.

Vajjetvā mattikaṃ nīlaṃ, pītaṃ setañca lohitaṃ;

Saṇhāyāruṇavaṇṇāya, mattikāya manoramaṃ.

844.

Kattabbaṃ kasiṇajjhānaṃ, pattukāmena dhīmatā;

Senāsane vivittasmiṃ, bahiddhā vāpi tādise.

845.

Paṭicchanne panaṭṭhāne, pabbhāre vā guhantare;

Saṃhārimaṃ vā kātabbaṃ, taṃ tatraṭṭhakameva vā.

846.

Saṃhārimaṃ karontena, daṇḍakesu catūsvapi;

Cammaṃ vā kaṭasāraṃ vā, dussapattampi vā tathā.

847.

Bandhitvā tathā kātabbaṃ, mattikāya pamāṇato;

Bhūmiyaṃ pattharitvā ca, oloketabbameva taṃ.

848.

Tatraṭṭhaṃ bhūmiyaṃ vaṭṭaṃ, ākoṭitvāna khāṇuke;

Vallīhi taṃ vinandhitvā, kātabbaṃ kaṇṇikaṃ samaṃ.

849.

Vitthārato pamāṇena, vidatthicaturaṅgulaṃ;

Vaṭṭaṃ vattati taṃ kātuṃ, vivaṭṭaṃ pana micchatā.

850.

Bherītalasamaṃ sādhu, katvā kasiṇamaṇḍalaṃ;

Sammajjitvāna taṃ ṭhānaṃ, nhatvā āgamma paṇḍito.

851.

Hatthapāsapamāṇasmiṃ, tamhā kasiṇamaṇḍalā;

Padese tu supaññatte, āsanasmiṃ suatthate.

852.

Ucce tattha nisīditvā, vidatthicaturaṅgule;

Ujukāyaṃ paṇidhāya, katvā parimukhaṃ satiṃ.

853.

Kāmesvādīnavaṃ disvā, nekkhammaṃ daṭṭhu khemato;

Paramaṃ pītipāmojjaṃ, janetvā ratanattaye.

854.

‘‘Bhāgī assamahaṃ addhā, imāya paṭipattiyā;

Pavivekasukhassā’’ti, katvā ussāhamuttamaṃ.

855.

Ākārena sameneva, ummīlitvāna locanaṃ;

Nimittaṃ gaṇhatā sādhu, bhāvetabbaṃ punappunaṃ.

856.

Na vaṇṇo pekkhitabbo so, daṭṭhabbaṃ na ca lakkhaṇaṃ;

Vaṇṇaṃ pana amuñcitvā, ussadassa vasena hi.

857.

Cittaṃ paṇṇattidhammasmiṃ, ṭhapetvekaggamānaso;

‘‘Pathavī pathavi’’ccevaṃ, vatvā bhāveyya paṇḍito.

858.

Pathavī medanī bhūmi, vasudhā ca vasundharā;

Evaṃ pathavināmesu, ekaṃ vattumpi vaṭṭati.

859.

Ummīlitvā nimīlitvā, āvajjeyya punappunaṃ;

Yāvuggahanimittaṃ tu, nuppajjati ca tāva so.

860.

Evaṃ bhāvayato tassa, puna ekaggacetaso;

Yadā pana nimīletvā, āvajjantassa yogino.

861.

Yathā ummīlitekāle, tathāpāthaṃ tu yāti ce;

Taduggahanimittaṃ ta-muppannanti pavuccati.

862.

Nimitte pana sañjāte, tato pabhuti yoginā;

Nisīditabbaṃ no cevaṃ, tasmiṃ ṭhāne vijānatā.

863.

Attano vasanaṭṭhānaṃ, pavisitvāna dhīmatā;

Tena tattha nisinnena, bhāvetabbaṃ yathāsukhaṃ.

864.

Papañcaparihāratthaṃ, pādānaṃ pana dhovane;

Tassekatalikā dve ca, icchitabbā upāhanā.

865.

Samādhitaruṇo tassa, asappāyena kenaci;

Sace nassati taṃ ṭhānaṃ, gantvāvādāya taṃ pana.

866.

Pīṭhe sukhanisinnena, bhāvetabbaṃ punappunaṃ;

Samannāharitabbañca, kare takkāhatampi ca.

867.

Nimittaṃ pana taṃ hitvā, cittaṃ dhāvati ce bahi;

Nivāretvā nimittasmiṃ, ṭhapetabbaṃ tu mānasaṃ.

868.

Yattha yattha nisīditvā, tamicchati tapodhano;

Tattha tattha divārattiṃ, tassupaṭṭhāti cetaso.

869.

Evaṃ tassa karontassa, anupubbena yogino;

Vikkhambhanti ca sabbāni, pañca nīvaraṇānipi.

870.

Samādhiyati cittampi, upacārasamādhinā;

Paṭibhāganimittampi, uppajjati ca yogino.

871.

Ko panāyaṃ viseso hi, imassa purimassa vā;

Thavikā nīhatādāsa-maṇḍalaṃ viya majjitaṃ.

872.

Meghato viya nikkhantaṃ, sampuṇṇacandamaṇḍalaṃ;

Paṭibhāganimittaṃ taṃ, balākā viya toyade.

873.

Taduggahanimittaṃ taṃ, padāletvāva niggataṃ;

Tatodhikataraṃ suddhaṃ, hutvāpaṭṭhāti tassa taṃ.

874.

Tanusaṇṭhānavantañca, vaṇṇavantaṃ na ceva taṃ;

Upaṭṭhākāramattaṃ taṃ, paññajaṃ bhāvanāmayaṃ.

875.

Paṭibhāge samuppanne, nimitte bhāvanāmaye;

Honti vikkhambhitāneva, pañca nīvaraṇānipi.

876.

Kilesā sannisinnāva, yuttayogassa bhikkhuno;

Cittaṃ samāhitaṃyeva, upacārasamādhinā.

877.

Ākārehi pana dvīhi, samādhiyati mānasaṃ;

Upacārakkhaṇe tassa, paṭilābhe samādhino.

878.

Nīvāraṇappahānena , upacārakkhaṇe tathā;

Aṅgānaṃ pātubhāvena, paṭilābhakkhaṇe pana.

879.

Dvinnaṃ pana samādhīnaṃ, kiṃ nānākaraṇaṃ pana;

Aṅgāni thāmajātāni, upacārakkhaṇena ca.

880.

Appanāya panaṅgāni, thāmajātāni jāyare;

Tasmā taṃ appanācittaṃ, divasampi pavattati.

881.

Pallaṅkena ca teneva, vaḍḍhetvā taṃ nimittakaṃ;

Appanaṃ adhigantuṃ so, sakkoti yadi sundaraṃ.

882.

No ce sakkoti so tena,

Taṃ nimittaṃ tu yoginā;

Cakkavattiya gabbhova,

Ratanaṃ viya dullabhaṃ.

883.

Satataṃ appamattena, rakkhitabbaṃ satīmatā;

Nimittaṃ rakkhato laddhaṃ, parihāni na vijjati.

884.

Ārakkhaṇe asantamhi, laddhaṃ laddhaṃ vinassati;

Rakkhitabbaṃ hi tasmā taṃ, tatrāyaṃ rakkhaṇāvidhi.

885.

Āvāso gocaro bhassaṃ, puggalo bhojanaṃ utu;

Iriyāpathoti sattete, asappāye vivajjaye.

886.

Sappāye satta seveyya, evañhi paṭipajjato;

Na cireneva kālena, hoti bhikkhussa appanā.

887.

Yassappanā na hoteva, evampi paṭipajjato;

Appanāya ca kosallaṃ, sammā sampādaye budho.

888.

Appanāya hi kosalla-midaṃ dasavidhaṃ idha;

Ganthavitthārabhītena, mayā vissajjitanti ca.

889.

Evañhi sampādayato, appanākosallaṃ pana;

Paṭiladdhe nimittasmiṃ, appanā sampavattati.

890.

Evampi paṭipannassa, sace sā nappavattati;

Tathāpi na jahe yogaṃ, vāyametheva paṇḍito.

891.

Cittappavattiākāraṃ , tasmā sallakkhayaṃ budho;

Samataṃ vīriyasseva, yojayetha punappunaṃ.

892.

Īsakampi layaṃ yantaṃ, paggaṇhetheva mānasaṃ;

Accāraddhaṃ nisedhetvā, samameva pavattaye.

893.

Līnatuddhatabhāvehi, mocayitvāna mānasaṃ;

Paṭibhāganimittābhi-mukhaṃ taṃ paṭipādaye.

894.

Evaṃ nimittābhimukhaṃ, paṭipādayato pana;

Idānevappanā tassa, sā samijjhissatīti ca.

895.

Bhavaṅgaṃ pana pacchijja, pathavīkasiṇaṃ tathā;

Tadevārammaṇaṃ katvā, manodvāramhi yogino.

896.

Jāyatevajjanaṃ cittaṃ, tatrevārammaṇe tato;

Javanāni ca jāyante, tassa cattāri pañca vā.

897.

Avasāne panekaṃ tu, rūpāvacarikaṃ bhave;

Takkādayo panaññehi, bhavanti balavattarā.

898.

Appanācetaso tāni, parikammopacārato;

Vuccanti parikammāni, upacārāni cātipi.

899.

Appanāyānulomattā , anulomāni eva ca;

Yaṃ taṃ sabbantimaṃ ettha, gotrabhūti pavuccati.

900.

Gahitāgahaṇenettha, parikammappanādikaṃ;

Dutiyaṃ upacāraṃ taṃ, tatiyaṃ anulomakaṃ.

901.

Catutthaṃ gotrabhu diṭṭhaṃ, pañcamaṃ appanāmano;

Paṭhamaṃ upacāraṃ vā, dutiyaṃ anulomakaṃ.

902.

Tatiyaṃ gotrabhu diṭṭhaṃ, catutthaṃ appanāmano;

Catutthaṃ pañcamaṃ vāti, appeti na tato paraṃ.

903.

Chaṭṭhe vā sattame vāpi, appanā neva jāyati;

Āsannattā bhavaṅgassa, javanaṃ pati tāvade.

904.

Purimehāsevanaṃ laddhā, chaṭṭhaṃ vā sattamampi vā;

Appetīti panetthāha, godatto ābhidhammiko.

905.

Dhāvanto hi yathā koci,

Naro chinnataṭāmukho;

Ṭhātukāmo pariyante,

Ṭhātuṃ sakkoti neva so.

906.

Evameva panacchaṭṭhe, sattame vāpi mānaso;

Na sakkotīti appetuṃ, veditabbaṃ vibhāvinā.

907.

Ekacittakkhaṇāyeva, hotāyaṃ appanā pana;

Tato bhavaṅgapātova, hotīti paridīpitaṃ.

908.

Tato bhavaṅgaṃ chinditvā, paccavekkhaṇahetukaṃ;

Āvajjanaṃ tato jhāna-paccavekkhaṇamānasaṃ.

909.

Kāmacchando ca byāpādo, thinamiddhañca uddhato;

Kukkuccaṃ vicikicchā ca, pahīnā pañcime pana.

910.

Vitakkena vicārena, pītiyā ca sukhena ca;

Ekaggatāya saṃyuttaṃ, jhānaṃ pañcaṅgikaṃ idaṃ.

911.

Nānāvisayaluddhassa , kāmacchandavasā pana;

Ito cito bhamantassa, vane makkaṭako viya.

912.

Ekasmiṃ visayeyeva, samādhāneva cetaso;

‘‘Samādhi kāmacchandassa, paṭipakkho’’ti vuccati.

913.

Pāmojjabhāvato ceva, sītalattā sabhāvato;

‘‘Byāpādassa tato pīti, paṭipakkhā’’ti bhāsitā.

914.

Savipphārikabhāvena, nekkhammādipavattito;

‘‘Vitakko thinamiddhassa, paṭipakkho’’ti vaṇṇito.

915.

Avūpasantabhāvassa, sayañcevātisantato;

‘‘Sukhaṃ uddhaccakukkucca-dvayassa paṭipakkhakaṃ’’.

916.

Matiyā anurūpattā, ‘‘anumajjanalakkhaṇo;

Vicāro vicikicchāya, paṭipakkho’’ti dīpito.

917.

Pañcaṅgavippayuttaṃ taṃ, jhānaṃ pañcaṅgasaṃyutaṃ;

Sivaṃ tividhakalyāṇaṃ, dasalakkhaṇasaṃyutaṃ.

918.

Evañcādhigataṃ hoti, paṭhamaṃ tena yoginā;

Suciraṭṭhitikāmena, tassa jhānassa sabbaso.

919.

Taṃ samāpajjitabbaṃ tu, visodhetvāna pāpake;

Taṃ samāpajjato tassa, suciraṭṭhitikaṃ bhave.

920.

Cittabhāvanavepullaṃ, patthayantena bhikkhunā;

Paṭibhāganimittaṃ taṃ, vaḍḍhetabbaṃ yathākkamaṃ.

921.

Vaḍḍhanābhūmiyo dve ca, upacārañca appanā;

Upacārampi vā patvā, vaḍḍhetuṃ tañca vattati.

922.

Appanaṃ pana patvā vā, tatrāyaṃ vaḍḍhanakkamo;

Kasitabbaṃ yathāṭhānaṃ, paricchindati kassako.

923.

Yoginā evamevampi, aṅguladvaṅgulādinā;

Paricchijja paricchijja, vaḍḍhetabbaṃ yathicchakaṃ.

924.

Pattepi paṭhame jhāne, ākārehipi pañcahi;

Suciṇṇavasinā tena, bhavitabbaṃ tapassinā.

925.

Āvajjanaṃ samāpatti, adhiṭṭhānesu tīsu ca;

Vuṭṭhānapaccavekkhāsu, vasitā pañca bhāsitā.

926.

Āvajjitvā adhiṭṭhitvā, samāpajja punappunaṃ;

Vuṭṭhitvā paccavekkhitvā, vasitā pañca sādhaye.

927.

Paṭhame avasipatte, dutiyaṃ yo panicchati;

Ubhato bhaṭṭhobhave yogī, paṭhamā dutiyāpi ca.

928.

Kāmassahagatā saññā, manakkārā caranti ce;

Pamādayogino jhānaṃ, hoti taṃ hānabhāgiyaṃ.

929.

Sati santiṭṭhate tasmiṃ, santā tadanudhammatā;

Mandassa yogino jhānaṃ, hoti taṃ ṭhitibhāgiyaṃ.

930.

Atakkasahitā saññā, manakkārā caranti ce;

Appamattassa taṃ jhānaṃ, visesabhāgiyaṃ siyā.

931.

Nibbidāsaṃyutā saññā, manakkārā caranti ce;

Nibbedhabhāgiyaṃ jhānaṃ, hotīti paridīpitaṃ.

932.

Tasmā pañcasu etesu, suciṇṇavasinā pana;

Paṭhamā paguṇato jhānā, vuṭṭhāya vidhinā tato.

933.

Yasmā ayaṃ samāpatti, āsannākusalārikā;

Thūlattā takkacārānaṃ, tatoyaṃ aṅgadubbalā.

934.

Iti ādīnavaṃ disvā, paṭhame pana yoginā;

Dutiyaṃ santato jhānaṃ, cintayitvāna dhīmatā.

935.

Nikantiṃ pariyādāya, jhānasmiṃ paṭhame puna;

Dutiyādhigamatthāya, kātabbo bhāvanakkamo.

936.

Athassa paṭhamajjhānā, vuṭṭhāya vidhinā yadā;

Satassa sampajānassa, jhānaṅgaṃ paccavekkhato.

937.

Thūlato takkacārā hi, upatiṭṭhanti yogino;

Sesamaṅgattayaṃ tassa, santamevopatiṭṭhati.

938.

Thūlaṅgānaṃ pahānāya, tadā tassa ca yogino;

Santaṅgapaṭilābhāya, nimittaṃ tu tadeva ca.

939.

‘‘Pathavī pathavi’’ccevaṃ, karoto manasā puna;

Idāni dutiyajjhāna-muppajjissati taṃ iti.

940.

Bhavaṅgaṃ pana pacchijja, pathavīkasiṇaṃ pana;

Tadevārammaṇaṃ katvā, manodvāramhi yogino.

941.

Jāyatāvajjanaṃ cittaṃ, tasmiṃ ārammaṇe tato;

Javanāni hi jāyante, tassa cattāri pañca vā.

942.

Avasāne panekampi, tesaṃ javanacetasaṃ;

Rūpāvacarikaṃ hoti, dutiyajjhānamānasaṃ.

943.

Sampasādanamajjhattaṃ, pītiyā ca sukhena ca;

Ekaggatāya saṃyuttaṃ, jhānaṃ hoti tivaṅgikaṃ.

944.

Heṭṭhā vuttanayeneva, sesaṃ samupalakkhaye;

Evaṃ duvaṅgahīnaṃ tu, tīhi aṅgehi saṃyutaṃ.

945.

Jhānaṃ tividhakalyāṇaṃ, dasalakkhaṇasaṃyutaṃ;

Dutiyādhigataṃ hoti, bhikkhunā bhāvanāmayaṃ.

946.

Dutiyādhigate jhāne, ākārehi ca pañcahi;

Suciṇṇavasinā hutvā, dutiyepi satīmatā.

947.

Tasmā paguṇato jhānā, vuṭṭhāya dutiyā puna;

Āsannatakkacārāri, samāpatti ayaṃ iti.

948.

Pītiyā piyato tassa, cetaso uppilāpanaṃ;

Pītiyā pana thūlattā, tatoyaṃ aṅgadubbalā.

949.

Tattha ādīnavaṃ disvā, tatiye santato pana;

Nikantiṃ pariyādāya, jhānasmiṃ dutiye puna.

950.

Tatiyādhigamatthāya, kātabbo bhāvanakkamo;

Athassa dutiyajjhānā, vuṭṭhāya ca yadā pana.

951.

Satassa sampajānassa, jhānaṅgaṃ paccavekkhato;

Thūlato pītupaṭṭhāti, sukhādi santato pana.

952.

Thūlaṅgānaṃ pahānāya, tadā tassa ca yogino;

Santaṅgapaṭilābhāya, nimittaṃ tu tadeva ca.

953.

‘‘Pathavī pathavi’’ccevaṃ, karoto manasā puna;

Idāni tatiyaṃ jhāna-muppajjissati taṃ iti.

954.

Bhavaṅgaṃ manupacchijja, pathavīkasiṇaṃ pana;

Tadevārammaṇaṃ katvā, manodvāramhi yogino.

955.

Jāyatāvajjanaṃ cittaṃ, tasmiṃ ārammaṇe tato;

Javanāni ca jāyante, tassa cattāri pañca vā.

956.

Avasāne panekaṃ tu, tesaṃ javanacetasaṃ;

Rūpāvacarikaṃ hoti, tatiyajjhānamānasaṃ.

957.

Satiyā sampajaññena, sampannaṃ tu sukhena ca;

Ekaggatāya saṃyuttaṃ, duvaṅgaṃ tatiyaṃ mataṃ.

958.

Heṭṭhā vuttanayeneva, sesaṃ samupalakkhaye;

Evamekaṅgahīnaṃ tu, dvīhi aṅgehi saṃyutaṃ.

959.

Jhānaṃ tividhakalyāṇaṃ, dasalakkhaṇasaṃyutaṃ;

Tatiyādhigataṃ hoti, bhikkhunā bhāvanāmayaṃ.

960.

Tatiyādhigate jhāne, ākārehi ca pañcahi;

Suciṇṇavasinā hutvā, tasmiṃ pana satīmatā.

961.

Tasmā paguṇato jhānā, vuṭṭhāya tatiyā puna;

Āsannapītidosā hi, samāpatti ayanti ca.

962.

Yadevacettha ābhogo, sukhamicceva cetaso;

Evaṃ sukhassa thūlattā, hotāyaṃ aṅgadubbalā.

963.

Iti ādīnavaṃ disvā, jhānasmiṃ tatiye puna;

Catutthaṃ santato disvā, cetasā pana yoginā.

964.

Nikantiṃ pariyādāya, jhānasmiṃ tatiye puna;

Catutthādhigamatthāya, kātabbo bhāvanakkamo.

965.

Athassa tatiyajjhānā, vuṭṭhāya hi yadā pana;

Satassa sampajānassa, jhānaṅgaṃ paccavekkhato.

966.

Thūlato tassupaṭṭhāti, sukhaṃ taṃ mānasaṃ tato;

Upekkhā santato tassa, cittassekaggatāpi ca.

967.

Thūlaṅgassa pahānāya, santaṅgassūpaladdhiyā;

Tadeva ca nimittañhi, ‘‘pathavī pathavī’’ti ca.

968.

Karoto manasā eva, punappunañca yogino;

Catutthaṃ panidaṃ jhānaṃ, uppajjissati taṃ iti.

969.

Bhavaṅgaṃ panupacchijja, pathavīkasiṇaṃ tathā;

Tadevārammaṇaṃ katvā, manodvāramhi yogino.

970.

Jāyatāvajjanaṃ cittaṃ, tasmiṃ ārammaṇe tato;

Javanāni ca jāyante, tassa cattāri pañca vā.

971.

Avasāne panekaṃ tu, tesaṃ javanacetasaṃ;

Rūpāvacarikaṃ hoti, catutthajjhānamānasaṃ.

972.

Ekaṅgavippahīnaṃ tu, dvīhi aṅgehi yogato;

Catutthaṃ panidaṃ jhānaṃ, duvaṅganti pavuccati.

973.

Evaṃ tividhakalyāṇaṃ, dasalakkhaṇasaṃyutaṃ;

Catutthādhigataṃ hoti, bhikkhunā bhāvanāmayaṃ.

974.

Yasmā sukhamupekkhāya, na hotāsevanaṃ pana;

Upekkhāsahagatāneva, javanāni javanti ca.

975.

Upekkhāsahagataṃ tasmā, catutthaṃ samudīritaṃ;

Ayamettha viseso hi, sesaṃ vuttanayaṃ pana.

976.

Yaṃ catukkanaye jhānaṃ, dutiyaṃ taṃ dvidhā pana;

Katvāna pañcakanaye, dutiyaṃ tatiyaṃ kataṃ.

977.

Tatiyaṃ taṃ catutthañca, catutthaṃ pañcamaṃ idha;

Paṭhamaṃ paṭhamaṃyeva, ayamettha visesatā.

978.

Evamettāvatā vuttā, nātisaṅkhepato mayā;

Nātivitthārato cāyaṃ, rūpāvacarabhāvanā.

979.

Sumadhuravarataravacano, kaṃ nu janaṃ neva rañjayati;

Atinisitavisadabuddhi-pasādajana vedanīyoyaṃ.

Iti abhidhammāvatāre rūpāvacarasamādhibhāvanāniddeso

Nāma cuddasamo paricchedo.

Powered by web.py, Jinja2, AngularJS,